Dvāviṃśatitamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

द्वाविंशतितमः

22



198. tasmā hu mānu nihanitvana paṇḍitena

guruāśayena varabodhi gaveṣamāṇaḥ|

vaidyo va ātura svarogacikitsanārthaṃ

kalyāṇamitra bhajitavya atandritena||1||



199. buddhā ya bodhivaraprasthita bodhisattvā

kalyāṇamitra imi pāramitā nidiṣṭāḥ|

te cānuśāsaka iyaṃ pratipattibhūmī

duvi kāraṇena anubudhyati buddhabodhim||2||



200. atikrāntanāgata jinā sthita ye diśāsu

sarveṣu mārgu ayu pāramitā ananyo|

obhāsa ulka varabodhayi prasthitānā-

māloka śāstri imi pāramitā pradiṣṭāḥ||3||



201. yatha prajñapāramita śūnyata lakṣaṇena

tathalakṣaṇā ya imi jānati sarvadharmān|

śūnyānalakṣaṇa prajānayamāna dharmān

evaṃ carantu caratī sugatāna prajñām||4||



202. āhārakāma parikalpayamāna sattvāḥ

saṃsāri yuktamanasaḥ sada saṃsmaranti|

ahu mahya dharma ubhi eti abhūta śūnyā

ākāśagaṇṭhi ayu ātmana baddha bāle||5||



203. yatha śaṅkitena viṣasaṃjñata abhyupaiti

no cāsya koṣṭhagatu so viṣu pātyate ca|

emeva bālupagato ahu mahya eṣo

ahasaṃjñi jāyi mriyate ca sadā abhūto||6||



204. yatha udgraho tatha prakāśitu saṃkileśo

vyodāna ukta ahu mahya anopalabdhi|

na hi atra kaści yo kliśyati śudhyate vā

prajñāya pāramita budhyati bodhisattve||7||



205. yāvanta sattva nikhile iha jambudvipe

te sarvi bodhivaracitta upādayitvā|

dānaṃ daditva bahuvarṣasahasrakoṭīḥ

sarvaṃ ca nāmayi jagārthanidāna bodhau||8||



206. yaścaiava prajñavarapāramitābhiyukto

divasaṃ pi antamaśa ekanuvartayeyā|

kalapuṇya so na bhavatī iha dānaskandho

tadatandritena sada osaritavya prajñā||9||



207. caramāṇu prajñavarapāramitāya yogī

mahatīṃ janeti karuṇāṃ na ca sattvasaṃjñā|

tada bhonti sarvajagatī vidu dakṣiṇīyā

satataṃ amoghu paribhuñjati rāṣṭrapiṇḍam||10||



208. cirabuddhadevamanujān triapāyi sattvān

parimocituṃ ya iha icchati bodhisattvo|

pṛthumārgu tīru upadarśayi sattvadhātau

prajñāya pāramita yukta divā ca rātrau||11||



209. puruṣo ya agru ratanasya alabdhapūrvo

aparasmi kāli puna labdhva bhaveya tuṣṭo|

sa ha labdhva nāśayi puno'pi pramādabhūto

nāśitva duḥkhi satataṃ ratanābhikāṅkṣī||12||



210. emeva bodhivaraprasthita ratnatulyo

prajñāya pāramita yogu na riñcitavyo|

ratanaṃ va labdhva gṛhamāṇu abhinnasattvo

anubuddhayati tvarito śivamabhyupaiti||13||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ kalyāṇamitraparivarto nāma dvāviṃśatitamaḥ||